B 190-19 Pavitrārohaṇavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 190/19
Title: Pavitrārohaṇavidhi
Dimensions: 21.5 x 8 cm x 44 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/980
Remarks:


Reel No. B 190-19 MTM Inventory No.: 52918

Title Damanārohaṇapavitrārohaṇavidhi

Remarks This is the first part of a MTM which also contains the text Pavitrārohaṇavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 21.5 x 8.0 cm

Folios 45

Lines per Folio 20

Place of Deposit NAK

Accession No. 1/1696-980

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīgurupādukebhyo namaḥ || (2)

atha damanārohanavidhi liṣyate || (3)

evaṃ vidhinā sarvvāgameṣu ||

damanā(4)rohanaṃ karma caitramāse śite tathā(5)

caturdaśyāṃ dvayaṃ caiva, tathā⟪ca⟫ṣṭamyāṃ(6)dvayeṣu ca ||

trayodaśyāṃ vidhā caiva(7) śunakṣetra śubhe dine |

damanādhi(8)vāsanaṃ caiva, śrāvādyaṃ damaropanaṃ (9)

yoginīyogavīrendrāḥ sarvve tatra (10) samāgatā |

ādau nyāsādekaṃ kṛ(11)tvā, devārccanakramena tu || || (exp. 46rt1-11)

aiṁ 5 āṁ (kutākṣara) damanavṛkṣa lopayāmi(2)(kutākṣara) āṁ || 2 ||

aiṁ 5 iṁ (kutākṣara) damanavṛkṣa lopayā(3)mi saṁ 9 iṁ || 3 ||

aiṁ 5 īṁ (4)(kutākṣara) damanavṛ lopayāmi saṁ 9 īṁ || (5) 4 ||

aiṁ 5 uṁ (kutākṣara) damanavṛkṣa ro(6)payāmi saṁ 9 uṁ || 5 ||

aiṁ 5 ūṁ (kutākṣara) damanavṛkṣaropayāmi(7) saṁ ūṁ || 6 || (exp.1 lft1-7)

End

tato caturthidine pavitraka, avata(exp. 46 lft 20)rrya ||

aghora, mṛtyuṃjaya || thva cyāhma(21)saṃ pavitraka kokāya ||

thvate liṃgārccanayā || (exp. 46 lft 17-21)

«Sub-colophon:»

iti gandhadama(exp. 2 lft 24)nādhivāsanavidhi || ||

iti ātmapa(exp. 22 lft 12)vitrakavidhi || || ||

tato(13) gandhapavitrārohanādi adhivā(14)sanaṃ kārayet ||

iti me(exp. 32 lft 5)ṣalāpavitrakapūjāvidhi || ||

iti gaṃgāvatāla mūlapa(exp. 32rt6)vitravidhi || || e ||

iti ratnadeva(exp. 40lft 13)caṇḍa kāpālinīpavitrakavidhi ||

iti pavitrāroha(exp. 44 rt6)na arddharātriyajāgavidhi || ||

iti pūrvvāmnāya pavitrārohana pra(exp. 46 lft18)tyālaṃbhavidhi || ||

Microfilm Details

Reel No. B 190/19a

Date of Filming 28-01-1972

Exposures 46

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exps. 1-5, 15-46.

Catalogued by KT/RS

Date 03-08-2005

Bibliography